Declension table of ?vamin

Deva

MasculineSingularDualPlural
Nominativevamī vaminau vaminaḥ
Vocativevamin vaminau vaminaḥ
Accusativevaminam vaminau vaminaḥ
Instrumentalvaminā vamibhyām vamibhiḥ
Dativevamine vamibhyām vamibhyaḥ
Ablativevaminaḥ vamibhyām vamibhyaḥ
Genitivevaminaḥ vaminoḥ vaminām
Locativevamini vaminoḥ vamiṣu

Compound vami -

Adverb -vami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria