Declension table of ?vamati

Deva

MasculineSingularDualPlural
Nominativevamatiḥ vamatī vamatayaḥ
Vocativevamate vamatī vamatayaḥ
Accusativevamatim vamatī vamatīn
Instrumentalvamatinā vamatibhyām vamatibhiḥ
Dativevamataye vamatibhyām vamatibhyaḥ
Ablativevamateḥ vamatibhyām vamatibhyaḥ
Genitivevamateḥ vamatyoḥ vamatīnām
Locativevamatau vamatyoḥ vamatiṣu

Compound vamati -

Adverb -vamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria