Declension table of ?vamanīya

Deva

NeuterSingularDualPlural
Nominativevamanīyam vamanīye vamanīyāni
Vocativevamanīya vamanīye vamanīyāni
Accusativevamanīyam vamanīye vamanīyāni
Instrumentalvamanīyena vamanīyābhyām vamanīyaiḥ
Dativevamanīyāya vamanīyābhyām vamanīyebhyaḥ
Ablativevamanīyāt vamanīyābhyām vamanīyebhyaḥ
Genitivevamanīyasya vamanīyayoḥ vamanīyānām
Locativevamanīye vamanīyayoḥ vamanīyeṣu

Compound vamanīya -

Adverb -vamanīyam -vamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria