Declension table of ?vamanīya

Deva

MasculineSingularDualPlural
Nominativevamanīyaḥ vamanīyau vamanīyāḥ
Vocativevamanīya vamanīyau vamanīyāḥ
Accusativevamanīyam vamanīyau vamanīyān
Instrumentalvamanīyena vamanīyābhyām vamanīyaiḥ
Dativevamanīyāya vamanīyābhyām vamanīyebhyaḥ
Ablativevamanīyāt vamanīyābhyām vamanīyebhyaḥ
Genitivevamanīyasya vamanīyayoḥ vamanīyānām
Locativevamanīye vamanīyayoḥ vamanīyeṣu

Compound vamanīya -

Adverb -vamanīyam -vamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria