Declension table of ?vamanī

Deva

FeminineSingularDualPlural
Nominativevamanī vamanyau vamanyaḥ
Vocativevamani vamanyau vamanyaḥ
Accusativevamanīm vamanyau vamanīḥ
Instrumentalvamanyā vamanībhyām vamanībhiḥ
Dativevamanyai vamanībhyām vamanībhyaḥ
Ablativevamanyāḥ vamanībhyām vamanībhyaḥ
Genitivevamanyāḥ vamanyoḥ vamanīnām
Locativevamanyām vamanyoḥ vamanīṣu

Compound vamani - vamanī -

Adverb -vamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria