Declension table of ?vamanadravya

Deva

NeuterSingularDualPlural
Nominativevamanadravyam vamanadravye vamanadravyāṇi
Vocativevamanadravya vamanadravye vamanadravyāṇi
Accusativevamanadravyam vamanadravye vamanadravyāṇi
Instrumentalvamanadravyeṇa vamanadravyābhyām vamanadravyaiḥ
Dativevamanadravyāya vamanadravyābhyām vamanadravyebhyaḥ
Ablativevamanadravyāt vamanadravyābhyām vamanadravyebhyaḥ
Genitivevamanadravyasya vamanadravyayoḥ vamanadravyāṇām
Locativevamanadravye vamanadravyayoḥ vamanadravyeṣu

Compound vamanadravya -

Adverb -vamanadravyam -vamanadravyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria