Declension table of vamana

Deva

MasculineSingularDualPlural
Nominativevamanaḥ vamanau vamanāḥ
Vocativevamana vamanau vamanāḥ
Accusativevamanam vamanau vamanān
Instrumentalvamanena vamanābhyām vamanaiḥ vamanebhiḥ
Dativevamanāya vamanābhyām vamanebhyaḥ
Ablativevamanāt vamanābhyām vamanebhyaḥ
Genitivevamanasya vamanayoḥ vamanānām
Locativevamane vamanayoḥ vamaneṣu

Compound vamana -

Adverb -vamanam -vamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria