Declension table of ?valūkā

Deva

FeminineSingularDualPlural
Nominativevalūkā valūke valūkāḥ
Vocativevalūke valūke valūkāḥ
Accusativevalūkām valūke valūkāḥ
Instrumentalvalūkayā valūkābhyām valūkābhiḥ
Dativevalūkāyai valūkābhyām valūkābhyaḥ
Ablativevalūkāyāḥ valūkābhyām valūkābhyaḥ
Genitivevalūkāyāḥ valūkayoḥ valūkānām
Locativevalūkāyām valūkayoḥ valūkāsu

Adverb -valūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria