Declension table of ?valmīkaśṛṅga

Deva

NeuterSingularDualPlural
Nominativevalmīkaśṛṅgam valmīkaśṛṅge valmīkaśṛṅgāṇi
Vocativevalmīkaśṛṅga valmīkaśṛṅge valmīkaśṛṅgāṇi
Accusativevalmīkaśṛṅgam valmīkaśṛṅge valmīkaśṛṅgāṇi
Instrumentalvalmīkaśṛṅgeṇa valmīkaśṛṅgābhyām valmīkaśṛṅgaiḥ
Dativevalmīkaśṛṅgāya valmīkaśṛṅgābhyām valmīkaśṛṅgebhyaḥ
Ablativevalmīkaśṛṅgāt valmīkaśṛṅgābhyām valmīkaśṛṅgebhyaḥ
Genitivevalmīkaśṛṅgasya valmīkaśṛṅgayoḥ valmīkaśṛṅgāṇām
Locativevalmīkaśṛṅge valmīkaśṛṅgayoḥ valmīkaśṛṅgeṣu

Compound valmīkaśṛṅga -

Adverb -valmīkaśṛṅgam -valmīkaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria