Declension table of ?valmīkarāśi

Deva

MasculineSingularDualPlural
Nominativevalmīkarāśiḥ valmīkarāśī valmīkarāśayaḥ
Vocativevalmīkarāśe valmīkarāśī valmīkarāśayaḥ
Accusativevalmīkarāśim valmīkarāśī valmīkarāśīn
Instrumentalvalmīkarāśinā valmīkarāśibhyām valmīkarāśibhiḥ
Dativevalmīkarāśaye valmīkarāśibhyām valmīkarāśibhyaḥ
Ablativevalmīkarāśeḥ valmīkarāśibhyām valmīkarāśibhyaḥ
Genitivevalmīkarāśeḥ valmīkarāśyoḥ valmīkarāśīnām
Locativevalmīkarāśau valmīkarāśyoḥ valmīkarāśiṣu

Compound valmīkarāśi -

Adverb -valmīkarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria