Declension table of ?valmīkajanman

Deva

MasculineSingularDualPlural
Nominativevalmīkajanmā valmīkajanmānau valmīkajanmānaḥ
Vocativevalmīkajanman valmīkajanmānau valmīkajanmānaḥ
Accusativevalmīkajanmānam valmīkajanmānau valmīkajanmanaḥ
Instrumentalvalmīkajanmanā valmīkajanmabhyām valmīkajanmabhiḥ
Dativevalmīkajanmane valmīkajanmabhyām valmīkajanmabhyaḥ
Ablativevalmīkajanmanaḥ valmīkajanmabhyām valmīkajanmabhyaḥ
Genitivevalmīkajanmanaḥ valmīkajanmanoḥ valmīkajanmanām
Locativevalmīkajanmani valmīkajanmanoḥ valmīkajanmasu

Compound valmīkajanma -

Adverb -valmīkajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria