Declension table of ?valmīkabhauma

Deva

NeuterSingularDualPlural
Nominativevalmīkabhaumam valmīkabhaume valmīkabhaumāni
Vocativevalmīkabhauma valmīkabhaume valmīkabhaumāni
Accusativevalmīkabhaumam valmīkabhaume valmīkabhaumāni
Instrumentalvalmīkabhaumena valmīkabhaumābhyām valmīkabhaumaiḥ
Dativevalmīkabhaumāya valmīkabhaumābhyām valmīkabhaumebhyaḥ
Ablativevalmīkabhaumāt valmīkabhaumābhyām valmīkabhaumebhyaḥ
Genitivevalmīkabhaumasya valmīkabhaumayoḥ valmīkabhaumānām
Locativevalmīkabhaume valmīkabhaumayoḥ valmīkabhaumeṣu

Compound valmīkabhauma -

Adverb -valmīkabhaumam -valmīkabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria