Declension table of ?vallūra

Deva

NeuterSingularDualPlural
Nominativevallūram vallūre vallūrāṇi
Vocativevallūra vallūre vallūrāṇi
Accusativevallūram vallūre vallūrāṇi
Instrumentalvallūreṇa vallūrābhyām vallūraiḥ
Dativevallūrāya vallūrābhyām vallūrebhyaḥ
Ablativevallūrāt vallūrābhyām vallūrebhyaḥ
Genitivevallūrasya vallūrayoḥ vallūrāṇām
Locativevallūre vallūrayoḥ vallūreṣu

Compound vallūra -

Adverb -vallūram -vallūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria