Declension table of ?valliśāstrin

Deva

MasculineSingularDualPlural
Nominativevalliśāstrī valliśāstriṇau valliśāstriṇaḥ
Vocativevalliśāstrin valliśāstriṇau valliśāstriṇaḥ
Accusativevalliśāstriṇam valliśāstriṇau valliśāstriṇaḥ
Instrumentalvalliśāstriṇā valliśāstribhyām valliśāstribhiḥ
Dativevalliśāstriṇe valliśāstribhyām valliśāstribhyaḥ
Ablativevalliśāstriṇaḥ valliśāstribhyām valliśāstribhyaḥ
Genitivevalliśāstriṇaḥ valliśāstriṇoḥ valliśāstriṇām
Locativevalliśāstriṇi valliśāstriṇoḥ valliśāstriṣu

Compound valliśāstri -

Adverb -valliśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria