Declension table of ?vallirāṣṭra

Deva

MasculineSingularDualPlural
Nominativevallirāṣṭraḥ vallirāṣṭrau vallirāṣṭrāḥ
Vocativevallirāṣṭra vallirāṣṭrau vallirāṣṭrāḥ
Accusativevallirāṣṭram vallirāṣṭrau vallirāṣṭrān
Instrumentalvallirāṣṭreṇa vallirāṣṭrābhyām vallirāṣṭraiḥ vallirāṣṭrebhiḥ
Dativevallirāṣṭrāya vallirāṣṭrābhyām vallirāṣṭrebhyaḥ
Ablativevallirāṣṭrāt vallirāṣṭrābhyām vallirāṣṭrebhyaḥ
Genitivevallirāṣṭrasya vallirāṣṭrayoḥ vallirāṣṭrāṇām
Locativevallirāṣṭre vallirāṣṭrayoḥ vallirāṣṭreṣu

Compound vallirāṣṭra -

Adverb -vallirāṣṭram -vallirāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria