Declension table of ?vallimatā

Deva

FeminineSingularDualPlural
Nominativevallimatā vallimate vallimatāḥ
Vocativevallimate vallimate vallimatāḥ
Accusativevallimatām vallimate vallimatāḥ
Instrumentalvallimatayā vallimatābhyām vallimatābhiḥ
Dativevallimatāyai vallimatābhyām vallimatābhyaḥ
Ablativevallimatāyāḥ vallimatābhyām vallimatābhyaḥ
Genitivevallimatāyāḥ vallimatayoḥ vallimatānām
Locativevallimatāyām vallimatayoḥ vallimatāsu

Adverb -vallimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria