Declension table of ?vallimat

Deva

MasculineSingularDualPlural
Nominativevallimān vallimantau vallimantaḥ
Vocativevalliman vallimantau vallimantaḥ
Accusativevallimantam vallimantau vallimataḥ
Instrumentalvallimatā vallimadbhyām vallimadbhiḥ
Dativevallimate vallimadbhyām vallimadbhyaḥ
Ablativevallimataḥ vallimadbhyām vallimadbhyaḥ
Genitivevallimataḥ vallimatoḥ vallimatām
Locativevallimati vallimatoḥ vallimatsu

Compound vallimat -

Adverb -vallimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria