Declension table of ?vallikā

Deva

FeminineSingularDualPlural
Nominativevallikā vallike vallikāḥ
Vocativevallike vallike vallikāḥ
Accusativevallikām vallike vallikāḥ
Instrumentalvallikayā vallikābhyām vallikābhiḥ
Dativevallikāyai vallikābhyām vallikābhyaḥ
Ablativevallikāyāḥ vallikābhyām vallikābhyaḥ
Genitivevallikāyāḥ vallikayoḥ vallikānām
Locativevallikāyām vallikayoḥ vallikāsu

Adverb -vallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria