Declension table of ?vallīvṛkṣa

Deva

MasculineSingularDualPlural
Nominativevallīvṛkṣaḥ vallīvṛkṣau vallīvṛkṣāḥ
Vocativevallīvṛkṣa vallīvṛkṣau vallīvṛkṣāḥ
Accusativevallīvṛkṣam vallīvṛkṣau vallīvṛkṣān
Instrumentalvallīvṛkṣeṇa vallīvṛkṣābhyām vallīvṛkṣaiḥ vallīvṛkṣebhiḥ
Dativevallīvṛkṣāya vallīvṛkṣābhyām vallīvṛkṣebhyaḥ
Ablativevallīvṛkṣāt vallīvṛkṣābhyām vallīvṛkṣebhyaḥ
Genitivevallīvṛkṣasya vallīvṛkṣayoḥ vallīvṛkṣāṇām
Locativevallīvṛkṣe vallīvṛkṣayoḥ vallīvṛkṣeṣu

Compound vallīvṛkṣa -

Adverb -vallīvṛkṣam -vallīvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria