Declension table of ?vallīpada

Deva

NeuterSingularDualPlural
Nominativevallīpadam vallīpade vallīpadāni
Vocativevallīpada vallīpade vallīpadāni
Accusativevallīpadam vallīpade vallīpadāni
Instrumentalvallīpadena vallīpadābhyām vallīpadaiḥ
Dativevallīpadāya vallīpadābhyām vallīpadebhyaḥ
Ablativevallīpadāt vallīpadābhyām vallīpadebhyaḥ
Genitivevallīpadasya vallīpadayoḥ vallīpadānām
Locativevallīpade vallīpadayoḥ vallīpadeṣu

Compound vallīpada -

Adverb -vallīpadam -vallīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria