Declension table of ?vallabhatva

Deva

NeuterSingularDualPlural
Nominativevallabhatvam vallabhatve vallabhatvāni
Vocativevallabhatva vallabhatve vallabhatvāni
Accusativevallabhatvam vallabhatve vallabhatvāni
Instrumentalvallabhatvena vallabhatvābhyām vallabhatvaiḥ
Dativevallabhatvāya vallabhatvābhyām vallabhatvebhyaḥ
Ablativevallabhatvāt vallabhatvābhyām vallabhatvebhyaḥ
Genitivevallabhatvasya vallabhatvayoḥ vallabhatvānām
Locativevallabhatve vallabhatvayoḥ vallabhatveṣu

Compound vallabhatva -

Adverb -vallabhatvam -vallabhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria