Declension table of ?vallabhatarā

Deva

FeminineSingularDualPlural
Nominativevallabhatarā vallabhatare vallabhatarāḥ
Vocativevallabhatare vallabhatare vallabhatarāḥ
Accusativevallabhatarām vallabhatare vallabhatarāḥ
Instrumentalvallabhatarayā vallabhatarābhyām vallabhatarābhiḥ
Dativevallabhatarāyai vallabhatarābhyām vallabhatarābhyaḥ
Ablativevallabhatarāyāḥ vallabhatarābhyām vallabhatarābhyaḥ
Genitivevallabhatarāyāḥ vallabhatarayoḥ vallabhatarāṇām
Locativevallabhatarāyām vallabhatarayoḥ vallabhatarāsu

Adverb -vallabhataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria