Declension table of ?vallabhatamā

Deva

FeminineSingularDualPlural
Nominativevallabhatamā vallabhatame vallabhatamāḥ
Vocativevallabhatame vallabhatame vallabhatamāḥ
Accusativevallabhatamām vallabhatame vallabhatamāḥ
Instrumentalvallabhatamayā vallabhatamābhyām vallabhatamābhiḥ
Dativevallabhatamāyai vallabhatamābhyām vallabhatamābhyaḥ
Ablativevallabhatamāyāḥ vallabhatamābhyām vallabhatamābhyaḥ
Genitivevallabhatamāyāḥ vallabhatamayoḥ vallabhatamānām
Locativevallabhatamāyām vallabhatamayoḥ vallabhatamāsu

Adverb -vallabhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria