Declension table of ?vallabhatama

Deva

MasculineSingularDualPlural
Nominativevallabhatamaḥ vallabhatamau vallabhatamāḥ
Vocativevallabhatama vallabhatamau vallabhatamāḥ
Accusativevallabhatamam vallabhatamau vallabhatamān
Instrumentalvallabhatamena vallabhatamābhyām vallabhatamaiḥ vallabhatamebhiḥ
Dativevallabhatamāya vallabhatamābhyām vallabhatamebhyaḥ
Ablativevallabhatamāt vallabhatamābhyām vallabhatamebhyaḥ
Genitivevallabhatamasya vallabhatamayoḥ vallabhatamānām
Locativevallabhatame vallabhatamayoḥ vallabhatameṣu

Compound vallabhatama -

Adverb -vallabhatamam -vallabhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria