Declension table of ?vallabhasvāmin

Deva

MasculineSingularDualPlural
Nominativevallabhasvāmī vallabhasvāminau vallabhasvāminaḥ
Vocativevallabhasvāmin vallabhasvāminau vallabhasvāminaḥ
Accusativevallabhasvāminam vallabhasvāminau vallabhasvāminaḥ
Instrumentalvallabhasvāminā vallabhasvāmibhyām vallabhasvāmibhiḥ
Dativevallabhasvāmine vallabhasvāmibhyām vallabhasvāmibhyaḥ
Ablativevallabhasvāminaḥ vallabhasvāmibhyām vallabhasvāmibhyaḥ
Genitivevallabhasvāminaḥ vallabhasvāminoḥ vallabhasvāminām
Locativevallabhasvāmini vallabhasvāminoḥ vallabhasvāmiṣu

Compound vallabhasvāmi -

Adverb -vallabhasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria