Declension table of ?vallabhasiddhāntaṭīkā

Deva

FeminineSingularDualPlural
Nominativevallabhasiddhāntaṭīkā vallabhasiddhāntaṭīke vallabhasiddhāntaṭīkāḥ
Vocativevallabhasiddhāntaṭīke vallabhasiddhāntaṭīke vallabhasiddhāntaṭīkāḥ
Accusativevallabhasiddhāntaṭīkām vallabhasiddhāntaṭīke vallabhasiddhāntaṭīkāḥ
Instrumentalvallabhasiddhāntaṭīkayā vallabhasiddhāntaṭīkābhyām vallabhasiddhāntaṭīkābhiḥ
Dativevallabhasiddhāntaṭīkāyai vallabhasiddhāntaṭīkābhyām vallabhasiddhāntaṭīkābhyaḥ
Ablativevallabhasiddhāntaṭīkāyāḥ vallabhasiddhāntaṭīkābhyām vallabhasiddhāntaṭīkābhyaḥ
Genitivevallabhasiddhāntaṭīkāyāḥ vallabhasiddhāntaṭīkayoḥ vallabhasiddhāntaṭīkānām
Locativevallabhasiddhāntaṭīkāyām vallabhasiddhāntaṭīkayoḥ vallabhasiddhāntaṭīkāsu

Adverb -vallabhasiddhāntaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria