Declension table of ?vallabhapura

Deva

NeuterSingularDualPlural
Nominativevallabhapuram vallabhapure vallabhapurāṇi
Vocativevallabhapura vallabhapure vallabhapurāṇi
Accusativevallabhapuram vallabhapure vallabhapurāṇi
Instrumentalvallabhapureṇa vallabhapurābhyām vallabhapuraiḥ
Dativevallabhapurāya vallabhapurābhyām vallabhapurebhyaḥ
Ablativevallabhapurāt vallabhapurābhyām vallabhapurebhyaḥ
Genitivevallabhapurasya vallabhapurayoḥ vallabhapurāṇām
Locativevallabhapure vallabhapurayoḥ vallabhapureṣu

Compound vallabhapura -

Adverb -vallabhapuram -vallabhapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria