Declension table of ?vallabhapāla

Deva

MasculineSingularDualPlural
Nominativevallabhapālaḥ vallabhapālau vallabhapālāḥ
Vocativevallabhapāla vallabhapālau vallabhapālāḥ
Accusativevallabhapālam vallabhapālau vallabhapālān
Instrumentalvallabhapālena vallabhapālābhyām vallabhapālaiḥ vallabhapālebhiḥ
Dativevallabhapālāya vallabhapālābhyām vallabhapālebhyaḥ
Ablativevallabhapālāt vallabhapālābhyām vallabhapālebhyaḥ
Genitivevallabhapālasya vallabhapālayoḥ vallabhapālānām
Locativevallabhapāle vallabhapālayoḥ vallabhapāleṣu

Compound vallabhapāla -

Adverb -vallabhapālam -vallabhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria