Declension table of ?vallabhanṛsiṃha

Deva

MasculineSingularDualPlural
Nominativevallabhanṛsiṃhaḥ vallabhanṛsiṃhau vallabhanṛsiṃhāḥ
Vocativevallabhanṛsiṃha vallabhanṛsiṃhau vallabhanṛsiṃhāḥ
Accusativevallabhanṛsiṃham vallabhanṛsiṃhau vallabhanṛsiṃhān
Instrumentalvallabhanṛsiṃhena vallabhanṛsiṃhābhyām vallabhanṛsiṃhaiḥ vallabhanṛsiṃhebhiḥ
Dativevallabhanṛsiṃhāya vallabhanṛsiṃhābhyām vallabhanṛsiṃhebhyaḥ
Ablativevallabhanṛsiṃhāt vallabhanṛsiṃhābhyām vallabhanṛsiṃhebhyaḥ
Genitivevallabhanṛsiṃhasya vallabhanṛsiṃhayoḥ vallabhanṛsiṃhānām
Locativevallabhanṛsiṃhe vallabhanṛsiṃhayoḥ vallabhanṛsiṃheṣu

Compound vallabhanṛsiṃha -

Adverb -vallabhanṛsiṃham -vallabhanṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria