Declension table of vallabhadeva

Deva

MasculineSingularDualPlural
Nominativevallabhadevaḥ vallabhadevau vallabhadevāḥ
Vocativevallabhadeva vallabhadevau vallabhadevāḥ
Accusativevallabhadevam vallabhadevau vallabhadevān
Instrumentalvallabhadevena vallabhadevābhyām vallabhadevaiḥ vallabhadevebhiḥ
Dativevallabhadevāya vallabhadevābhyām vallabhadevebhyaḥ
Ablativevallabhadevāt vallabhadevābhyām vallabhadevebhyaḥ
Genitivevallabhadevasya vallabhadevayoḥ vallabhadevānām
Locativevallabhadeve vallabhadevayoḥ vallabhadeveṣu

Compound vallabhadeva -

Adverb -vallabhadevam -vallabhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria