Declension table of ?vallabhadāsa

Deva

MasculineSingularDualPlural
Nominativevallabhadāsaḥ vallabhadāsau vallabhadāsāḥ
Vocativevallabhadāsa vallabhadāsau vallabhadāsāḥ
Accusativevallabhadāsam vallabhadāsau vallabhadāsān
Instrumentalvallabhadāsena vallabhadāsābhyām vallabhadāsaiḥ vallabhadāsebhiḥ
Dativevallabhadāsāya vallabhadāsābhyām vallabhadāsebhyaḥ
Ablativevallabhadāsāt vallabhadāsābhyām vallabhadāsebhyaḥ
Genitivevallabhadāsasya vallabhadāsayoḥ vallabhadāsānām
Locativevallabhadāse vallabhadāsayoḥ vallabhadāseṣu

Compound vallabhadāsa -

Adverb -vallabhadāsam -vallabhadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria