Declension table of ?vallabhāyita

Deva

NeuterSingularDualPlural
Nominativevallabhāyitam vallabhāyite vallabhāyitāni
Vocativevallabhāyita vallabhāyite vallabhāyitāni
Accusativevallabhāyitam vallabhāyite vallabhāyitāni
Instrumentalvallabhāyitena vallabhāyitābhyām vallabhāyitaiḥ
Dativevallabhāyitāya vallabhāyitābhyām vallabhāyitebhyaḥ
Ablativevallabhāyitāt vallabhāyitābhyām vallabhāyitebhyaḥ
Genitivevallabhāyitasya vallabhāyitayoḥ vallabhāyitānām
Locativevallabhāyite vallabhāyitayoḥ vallabhāyiteṣu

Compound vallabhāyita -

Adverb -vallabhāyitam -vallabhāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria