Declension table of ?vallabhānanda

Deva

MasculineSingularDualPlural
Nominativevallabhānandaḥ vallabhānandau vallabhānandāḥ
Vocativevallabhānanda vallabhānandau vallabhānandāḥ
Accusativevallabhānandam vallabhānandau vallabhānandān
Instrumentalvallabhānandena vallabhānandābhyām vallabhānandaiḥ vallabhānandebhiḥ
Dativevallabhānandāya vallabhānandābhyām vallabhānandebhyaḥ
Ablativevallabhānandāt vallabhānandābhyām vallabhānandebhyaḥ
Genitivevallabhānandasya vallabhānandayoḥ vallabhānandānām
Locativevallabhānande vallabhānandayoḥ vallabhānandeṣu

Compound vallabhānanda -

Adverb -vallabhānandam -vallabhānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria