Declension table of ?vallabhācāryavaṃśāvalī

Deva

FeminineSingularDualPlural
Nominativevallabhācāryavaṃśāvalī vallabhācāryavaṃśāvalyau vallabhācāryavaṃśāvalyaḥ
Vocativevallabhācāryavaṃśāvali vallabhācāryavaṃśāvalyau vallabhācāryavaṃśāvalyaḥ
Accusativevallabhācāryavaṃśāvalīm vallabhācāryavaṃśāvalyau vallabhācāryavaṃśāvalīḥ
Instrumentalvallabhācāryavaṃśāvalyā vallabhācāryavaṃśāvalībhyām vallabhācāryavaṃśāvalībhiḥ
Dativevallabhācāryavaṃśāvalyai vallabhācāryavaṃśāvalībhyām vallabhācāryavaṃśāvalībhyaḥ
Ablativevallabhācāryavaṃśāvalyāḥ vallabhācāryavaṃśāvalībhyām vallabhācāryavaṃśāvalībhyaḥ
Genitivevallabhācāryavaṃśāvalyāḥ vallabhācāryavaṃśāvalyoḥ vallabhācāryavaṃśāvalīnām
Locativevallabhācāryavaṃśāvalyām vallabhācāryavaṃśāvalyoḥ vallabhācāryavaṃśāvalīṣu

Compound vallabhācāryavaṃśāvali - vallabhācāryavaṃśāvalī -

Adverb -vallabhācāryavaṃśāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria