Declension table of vallabha

Deva

NeuterSingularDualPlural
Nominativevallabham vallabhe vallabhāni
Vocativevallabha vallabhe vallabhāni
Accusativevallabham vallabhe vallabhāni
Instrumentalvallabhena vallabhābhyām vallabhaiḥ
Dativevallabhāya vallabhābhyām vallabhebhyaḥ
Ablativevallabhāt vallabhābhyām vallabhebhyaḥ
Genitivevallabhasya vallabhayoḥ vallabhānām
Locativevallabhe vallabhayoḥ vallabheṣu

Compound vallabha -

Adverb -vallabham -vallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria