Declension table of vallabha

Deva

MasculineSingularDualPlural
Nominativevallabhaḥ vallabhau vallabhāḥ
Vocativevallabha vallabhau vallabhāḥ
Accusativevallabham vallabhau vallabhān
Instrumentalvallabhena vallabhābhyām vallabhaiḥ vallabhebhiḥ
Dativevallabhāya vallabhābhyām vallabhebhyaḥ
Ablativevallabhāt vallabhābhyām vallabhebhyaḥ
Genitivevallabhasya vallabhayoḥ vallabhānām
Locativevallabhe vallabhayoḥ vallabheṣu

Compound vallabha -

Adverb -vallabham -vallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria