Declension table of ?valkita

Deva

MasculineSingularDualPlural
Nominativevalkitaḥ valkitau valkitāḥ
Vocativevalkita valkitau valkitāḥ
Accusativevalkitam valkitau valkitān
Instrumentalvalkitena valkitābhyām valkitaiḥ valkitebhiḥ
Dativevalkitāya valkitābhyām valkitebhyaḥ
Ablativevalkitāt valkitābhyām valkitebhyaḥ
Genitivevalkitasya valkitayoḥ valkitānām
Locativevalkite valkitayoḥ valkiteṣu

Compound valkita -

Adverb -valkitam -valkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria