Declension table of ?valkalakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativevalkalakṣetramāhātmyam valkalakṣetramāhātmye valkalakṣetramāhātmyāni
Vocativevalkalakṣetramāhātmya valkalakṣetramāhātmye valkalakṣetramāhātmyāni
Accusativevalkalakṣetramāhātmyam valkalakṣetramāhātmye valkalakṣetramāhātmyāni
Instrumentalvalkalakṣetramāhātmyena valkalakṣetramāhātmyābhyām valkalakṣetramāhātmyaiḥ
Dativevalkalakṣetramāhātmyāya valkalakṣetramāhātmyābhyām valkalakṣetramāhātmyebhyaḥ
Ablativevalkalakṣetramāhātmyāt valkalakṣetramāhātmyābhyām valkalakṣetramāhātmyebhyaḥ
Genitivevalkalakṣetramāhātmyasya valkalakṣetramāhātmyayoḥ valkalakṣetramāhātmyānām
Locativevalkalakṣetramāhātmye valkalakṣetramāhātmyayoḥ valkalakṣetramāhātmyeṣu

Compound valkalakṣetramāhātmya -

Adverb -valkalakṣetramāhātmyam -valkalakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria