Declension table of ?valkalājinavāsas

Deva

NeuterSingularDualPlural
Nominativevalkalājinavāsaḥ valkalājinavāsasī valkalājinavāsāṃsi
Vocativevalkalājinavāsaḥ valkalājinavāsasī valkalājinavāsāṃsi
Accusativevalkalājinavāsaḥ valkalājinavāsasī valkalājinavāsāṃsi
Instrumentalvalkalājinavāsasā valkalājinavāsobhyām valkalājinavāsobhiḥ
Dativevalkalājinavāsase valkalājinavāsobhyām valkalājinavāsobhyaḥ
Ablativevalkalājinavāsasaḥ valkalājinavāsobhyām valkalājinavāsobhyaḥ
Genitivevalkalājinavāsasaḥ valkalājinavāsasoḥ valkalājinavāsasām
Locativevalkalājinavāsasi valkalājinavāsasoḥ valkalājinavāsaḥsu

Compound valkalājinavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria