Declension table of ?valkalājinavāsas

Deva

MasculineSingularDualPlural
Nominativevalkalājinavāsāḥ valkalājinavāsasau valkalājinavāsasaḥ
Vocativevalkalājinavāsaḥ valkalājinavāsasau valkalājinavāsasaḥ
Accusativevalkalājinavāsasam valkalājinavāsasau valkalājinavāsasaḥ
Instrumentalvalkalājinavāsasā valkalājinavāsobhyām valkalājinavāsobhiḥ
Dativevalkalājinavāsase valkalājinavāsobhyām valkalājinavāsobhyaḥ
Ablativevalkalājinavāsasaḥ valkalājinavāsobhyām valkalājinavāsobhyaḥ
Genitivevalkalājinavāsasaḥ valkalājinavāsasoḥ valkalājinavāsasām
Locativevalkalājinavāsasi valkalājinavāsasoḥ valkalājinavāsaḥsu

Compound valkalājinavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria