Declension table of ?valkalājinasaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativevalkalājinasaṃvṛtā valkalājinasaṃvṛte valkalājinasaṃvṛtāḥ
Vocativevalkalājinasaṃvṛte valkalājinasaṃvṛte valkalājinasaṃvṛtāḥ
Accusativevalkalājinasaṃvṛtām valkalājinasaṃvṛte valkalājinasaṃvṛtāḥ
Instrumentalvalkalājinasaṃvṛtayā valkalājinasaṃvṛtābhyām valkalājinasaṃvṛtābhiḥ
Dativevalkalājinasaṃvṛtāyai valkalājinasaṃvṛtābhyām valkalājinasaṃvṛtābhyaḥ
Ablativevalkalājinasaṃvṛtāyāḥ valkalājinasaṃvṛtābhyām valkalājinasaṃvṛtābhyaḥ
Genitivevalkalājinasaṃvṛtāyāḥ valkalājinasaṃvṛtayoḥ valkalājinasaṃvṛtānām
Locativevalkalājinasaṃvṛtāyām valkalājinasaṃvṛtayoḥ valkalājinasaṃvṛtāsu

Adverb -valkalājinasaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria