Declension table of ?valkalājinasaṃvṛta

Deva

NeuterSingularDualPlural
Nominativevalkalājinasaṃvṛtam valkalājinasaṃvṛte valkalājinasaṃvṛtāni
Vocativevalkalājinasaṃvṛta valkalājinasaṃvṛte valkalājinasaṃvṛtāni
Accusativevalkalājinasaṃvṛtam valkalājinasaṃvṛte valkalājinasaṃvṛtāni
Instrumentalvalkalājinasaṃvṛtena valkalājinasaṃvṛtābhyām valkalājinasaṃvṛtaiḥ
Dativevalkalājinasaṃvṛtāya valkalājinasaṃvṛtābhyām valkalājinasaṃvṛtebhyaḥ
Ablativevalkalājinasaṃvṛtāt valkalājinasaṃvṛtābhyām valkalājinasaṃvṛtebhyaḥ
Genitivevalkalājinasaṃvṛtasya valkalājinasaṃvṛtayoḥ valkalājinasaṃvṛtānām
Locativevalkalājinasaṃvṛte valkalājinasaṃvṛtayoḥ valkalājinasaṃvṛteṣu

Compound valkalājinasaṃvṛta -

Adverb -valkalājinasaṃvṛtam -valkalājinasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria