Declension table of ?valitaka

Deva

MasculineSingularDualPlural
Nominativevalitakaḥ valitakau valitakāḥ
Vocativevalitaka valitakau valitakāḥ
Accusativevalitakam valitakau valitakān
Instrumentalvalitakena valitakābhyām valitakaiḥ valitakebhiḥ
Dativevalitakāya valitakābhyām valitakebhyaḥ
Ablativevalitakāt valitakābhyām valitakebhyaḥ
Genitivevalitakasya valitakayoḥ valitakānām
Locativevalitake valitakayoḥ valitakeṣu

Compound valitaka -

Adverb -valitakam -valitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria