Declension table of ?valitāpāṅga

Deva

NeuterSingularDualPlural
Nominativevalitāpāṅgam valitāpāṅge valitāpāṅgāni
Vocativevalitāpāṅga valitāpāṅge valitāpāṅgāni
Accusativevalitāpāṅgam valitāpāṅge valitāpāṅgāni
Instrumentalvalitāpāṅgena valitāpāṅgābhyām valitāpāṅgaiḥ
Dativevalitāpāṅgāya valitāpāṅgābhyām valitāpāṅgebhyaḥ
Ablativevalitāpāṅgāt valitāpāṅgābhyām valitāpāṅgebhyaḥ
Genitivevalitāpāṅgasya valitāpāṅgayoḥ valitāpāṅgānām
Locativevalitāpāṅge valitāpāṅgayoḥ valitāpāṅgeṣu

Compound valitāpāṅga -

Adverb -valitāpāṅgam -valitāpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria