Declension table of ?valitā

Deva

FeminineSingularDualPlural
Nominativevalitā valite valitāḥ
Vocativevalite valite valitāḥ
Accusativevalitām valite valitāḥ
Instrumentalvalitayā valitābhyām valitābhiḥ
Dativevalitāyai valitābhyām valitābhyaḥ
Ablativevalitāyāḥ valitābhyām valitābhyaḥ
Genitivevalitāyāḥ valitayoḥ valitānām
Locativevalitāyām valitayoḥ valitāsu

Adverb -valitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria