Declension table of ?valira

Deva

NeuterSingularDualPlural
Nominativevaliram valire valirāṇi
Vocativevalira valire valirāṇi
Accusativevaliram valire valirāṇi
Instrumentalvalireṇa valirābhyām valiraiḥ
Dativevalirāya valirābhyām valirebhyaḥ
Ablativevalirāt valirābhyām valirebhyaḥ
Genitivevalirasya valirayoḥ valirāṇām
Locativevalire valirayoḥ valireṣu

Compound valira -

Adverb -valiram -valirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria