Declension table of ?valimatā

Deva

FeminineSingularDualPlural
Nominativevalimatā valimate valimatāḥ
Vocativevalimate valimate valimatāḥ
Accusativevalimatām valimate valimatāḥ
Instrumentalvalimatayā valimatābhyām valimatābhiḥ
Dativevalimatāyai valimatābhyām valimatābhyaḥ
Ablativevalimatāyāḥ valimatābhyām valimatābhyaḥ
Genitivevalimatāyāḥ valimatayoḥ valimatānām
Locativevalimatāyām valimatayoḥ valimatāsu

Adverb -valimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria