Declension table of ?valika

Deva

MasculineSingularDualPlural
Nominativevalikaḥ valikau valikāḥ
Vocativevalika valikau valikāḥ
Accusativevalikam valikau valikān
Instrumentalvalikena valikābhyām valikaiḥ valikebhiḥ
Dativevalikāya valikābhyām valikebhyaḥ
Ablativevalikāt valikābhyām valikebhyaḥ
Genitivevalikasya valikayoḥ valikānām
Locativevalike valikayoḥ valikeṣu

Compound valika -

Adverb -valikam -valikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria