Declension table of valīmukha

Deva

NeuterSingularDualPlural
Nominativevalīmukham valīmukhe valīmukhāni
Vocativevalīmukha valīmukhe valīmukhāni
Accusativevalīmukham valīmukhe valīmukhāni
Instrumentalvalīmukhena valīmukhābhyām valīmukhaiḥ
Dativevalīmukhāya valīmukhābhyām valīmukhebhyaḥ
Ablativevalīmukhāt valīmukhābhyām valīmukhebhyaḥ
Genitivevalīmukhasya valīmukhayoḥ valīmukhānām
Locativevalīmukhe valīmukhayoḥ valīmukheṣu

Compound valīmukha -

Adverb -valīmukham -valīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria