Declension table of ?valīmatā

Deva

FeminineSingularDualPlural
Nominativevalīmatā valīmate valīmatāḥ
Vocativevalīmate valīmate valīmatāḥ
Accusativevalīmatām valīmate valīmatāḥ
Instrumentalvalīmatayā valīmatābhyām valīmatābhiḥ
Dativevalīmatāyai valīmatābhyām valīmatābhyaḥ
Ablativevalīmatāyāḥ valīmatābhyām valīmatābhyaḥ
Genitivevalīmatāyāḥ valīmatayoḥ valīmatānām
Locativevalīmatāyām valīmatayoḥ valīmatāsu

Adverb -valīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria